A 579-5 Sārasvataprakriyā

Manuscript culture infobox

Filmed in: A 579/5
Title: Sārasvataprakriyā
Dimensions: 28 x 8.5 cm x 193 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 876
Acc No.: NAK 1/67
Remarks:

Reel No. A 579/5

Inventory No. 62626

Title Sārasvatavyākaraṇa

Remarks

Author Anubhūtiavrūpācārya

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 28 x 8.5 cm

Binding Hole

Folios 191

Lines per Folio 5–7

Foliation numerals in right margin of the verso side.

Date of Copying [NS] 876 mārgaśīrṣa 14 budhavāra

Place of Deposit NAK

Accession No. 1/67

Manuscript Features

The 73 and 94 folios are missing.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || 3 ||
praṇamya paramātmānaṃ bāladhīvṛddhisiddhaye |
sārasvatīm ṛjuṃ kurvve prakriyāṃ nātivistarāṃm(!) ||
indrādayopi yasyāntaṃ na yayuḥ śabdavāridheḥ |
prakriyāṃ tasya kṛtnasya kṣamo vaktuṃ naraḥ kathaṃ || 2 ||
tatra tāvat saṃjñā saṃvyavahārāya saṃgṛhyate ||
a i u ṛ ḷ samānāḥ || varṇnagrahaṇena savarṇṇasyāpi grahaṇaṃ ||
anena pratyāhāragrahaṇāya varṇṇāḥ parigaṇyante ||
teṣāṃ samānasaṃjñā ca vidhīyate || naiteṣu sūtreṣu sandhir anusandheyo ʼvivakṣitatvāt || vivakṣitas tu sandhir bhavatīti niyamāt || laukikaprayoganiṣpattaye samayamātratvāc ca || hrasvadīrghaplutabhedāḥ savarṇṇāḥ || eteṣāṃ hrasvadīrghaplutabhedāḥ savarṇṇāḥ || eteṣāṃ hrasvadīrghaplutabhedāḥ parasparaṃ savarṇṇā bhaṇyante || lokāc cheṣasya siddhir iti vakṣyati || tato lokata eva hrasvādisaṃjñā jñātavyā(!) || ekamātro hrasvaḥ || dvimātro dīrghaḥ || trimātraḥ plutaḥ || vyaṃjanaṃ chārddhamātrakaṃ || eṣām anyepy udāttādibhedāḥ || uccair upalabhyamāna udāttaḥ || nīcair anudāttaḥ || samavṛtyā svaritaḥ || e ai o au saṃdhyakṣarāṇi || eṣāṃ hrasvā na santi || ubhaye svarāḥ || akārādayaḥ pañca catvāra ekārādaya ubhaye svarā ucyante || (fol. 1v1–2r5)

End

varṇṇāt kāraḥ || akāraḥ || kakāraḥ || rād ipho vā rephaḥ ||
rakārādīni nāmāni śrutvā tatrāsa rāvaṇaḥ(!)
ratnāni ramaṇīyāni saṃtrāsaṃ janayanti me ||
lokāc cheṣasya siddhir yathā mātarapitarādeḥ
svarūpānto ʼnubhūtyādiḥ śabdo ʼbhūt yatra sārthakaḥ ||
sa maskarī śubhāṃ cakre prakriyāṃ caturocitāṃ ||
avatād vo hayagrīvaḥ kamalākara īśvaraḥ
surāsuranarākāramadhupāpītapatkajaḥ || ❁ || (fol. 193v3–6)

Colophon

iti śrīparamahaṃsaparivrājakānubhūtisvarūpācāryyaviracitā sārasvatī prakriyā samāpta(!) || saṃmvat 876 mi mārggaśirśa 14 budhavāra (kuhlu) saṃpūrṇṇa ||
kṛṣṇa siṃhaḥ (samudā) idaṃ pustakaṃ akṛṣat || śubha || (fol. 193v6–7)

Microfilm Details

Reel No. A 579/5

Date of Filming 24-05-1973

Exposures 193

Used Copy Kathmandu

Type of Film positive

Remarks The 75 folio is double filmed.

Catalogued by BK

Date 13-12-2003