A 579-5 Sārasvataprakriyā
Manuscript culture infobox
Filmed in: A 579/5
Title: Sārasvataprakriyā
Dimensions: 28 x 8.5 cm x 193 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 876
Acc No.: NAK 1/67
Remarks:
Reel No. A 579/5
Inventory No. 62626
Title Sārasvatavyākaraṇa
Remarks
Author Anubhūtiavrūpācārya
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 28 x 8.5 cm
Binding Hole
Folios 191
Lines per Folio 5–7
Foliation numerals in right margin of the verso side.
Date of Copying [NS] 876 mārgaśīrṣa 14 budhavāra
Place of Deposit NAK
Accession No. 1/67
Manuscript Features
The 73 and 94 folios are missing.
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || 3 ||
praṇamya paramātmānaṃ bāladhīvṛddhisiddhaye |
sārasvatīm ṛjuṃ kurvve prakriyāṃ nātivistarāṃm(!) ||
indrādayopi yasyāntaṃ na yayuḥ śabdavāridheḥ |
prakriyāṃ tasya kṛtnasya kṣamo vaktuṃ naraḥ kathaṃ || 2 ||
tatra tāvat saṃjñā saṃvyavahārāya saṃgṛhyate ||
a i u ṛ ḷ samānāḥ || varṇnagrahaṇena savarṇṇasyāpi grahaṇaṃ ||
anena pratyāhāragrahaṇāya varṇṇāḥ parigaṇyante ||
teṣāṃ samānasaṃjñā ca vidhīyate || naiteṣu sūtreṣu sandhir anusandheyo ʼvivakṣitatvāt || vivakṣitas tu sandhir bhavatīti niyamāt || laukikaprayoganiṣpattaye samayamātratvāc ca || hrasvadīrghaplutabhedāḥ savarṇṇāḥ || eteṣāṃ hrasvadīrghaplutabhedāḥ savarṇṇāḥ || eteṣāṃ hrasvadīrghaplutabhedāḥ parasparaṃ savarṇṇā bhaṇyante || lokāc cheṣasya siddhir iti vakṣyati || tato lokata eva hrasvādisaṃjñā jñātavyā(!) || ekamātro hrasvaḥ || dvimātro dīrghaḥ || trimātraḥ plutaḥ || vyaṃjanaṃ chārddhamātrakaṃ || eṣām anyepy udāttādibhedāḥ || uccair upalabhyamāna udāttaḥ || nīcair anudāttaḥ || samavṛtyā svaritaḥ || e ai o au saṃdhyakṣarāṇi || eṣāṃ hrasvā na santi || ubhaye svarāḥ || akārādayaḥ pañca catvāra ekārādaya ubhaye svarā ucyante || (fol. 1v1–2r5)
End
varṇṇāt kāraḥ || akāraḥ || kakāraḥ || rād ipho vā rephaḥ ||
rakārādīni nāmāni śrutvā tatrāsa rāvaṇaḥ(!)
ratnāni ramaṇīyāni saṃtrāsaṃ janayanti me ||
lokāc cheṣasya siddhir yathā mātarapitarādeḥ
svarūpānto ʼnubhūtyādiḥ śabdo ʼbhūt yatra sārthakaḥ ||
sa maskarī śubhāṃ cakre prakriyāṃ caturocitāṃ ||
avatād vo hayagrīvaḥ kamalākara īśvaraḥ
surāsuranarākāramadhupāpītapatkajaḥ || ❁ || (fol. 193v3–6)
Colophon
iti śrīparamahaṃsaparivrājakānubhūtisvarūpācāryyaviracitā sārasvatī prakriyā samāpta(!) || saṃmvat 876 mi mārggaśirśa 14 budhavāra (kuhlu) saṃpūrṇṇa ||
kṛṣṇa siṃhaḥ (samudā) idaṃ pustakaṃ akṛṣat || śubha || (fol. 193v6–7)
Microfilm Details
Reel No. A 579/5
Date of Filming 24-05-1973
Exposures 193
Used Copy Kathmandu
Type of Film positive
Remarks The 75 folio is double filmed.
Catalogued by BK
Date 13-12-2003